Advertisement

Responsive Advertisement

Charak sutarsthan chapter 10 mahachatushpadam adhyay








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

 

अथातोमहाचतुष्पादमध्यायंव्याख्यास्यामः||||

इति स्माहभगवानात्रेयः||||

चतुष्पादंषोडशकलंभेषजमितिभिषजोभाषन्ते, यदुक्तंपूर्वाध्यायेषोडशगुणमिति, तद्भेषजंयुक्तियुक्तमलमारोग्यायेतिभगवान्पुनर्वसुरात्रेयः||||

नेतिमैत्रेयः, किंकारणं? दृश्यन्तेह्यातुराःकेचिदुपकरणवन्तश्चपरिचारकसम्पन्नाश्चात्मवन्तश्चकुशलैश्चभिषग्भिरनुष्ठिताःसमुत्तिष्ठमानाः, तथायुक्ताश्चापरेम्रियमाणाः; तस्माद्भेषजमकिञ्चित्करंभवति, तद्यथा- श्वभ्रेसरसि प्रसिक्तमल्पमुदकं, नद्यांवास्यन्दमानायांपांसुधानेवापांसुमुष्टिःप्रकीर्णइति; तथाऽपरेदृश्यन्तेऽनुपकरणाश्चापरिचारकाश्चानात्मवन्तश्चाकुशलैश्चभिषग्भिरनुष्ठिताःसमुत्तिष्ठमानाः, तथायुक्ताम्रियमाणाश्चापरे| यतश्चप्रतिकुर्वन्सिध्यति, प्रतिकुर्वन्म्रियते; अप्रतिकुर्वन्सिध्यति, अप्रतिकुर्वन्म्रियते; ततश्चिन्त्यतेभेषजमभेषजेनाविशिष्टमिति ||||

मैत्रेय !मिथ्याचिन्त्यतइत्यात्रेयः; किंकारणं, येह्यातुराःषोडशगुणसमुदितेनानेनभेषजेनोपपद्यमानाम्रियन्तइत्युक्तंतदनुपपन्नं, हिभेषजसाध्यानांव्याधीनांभेषजमकारणंभवति; येपुनरातुराःकेवलाद्भेषजादृतेसमुत्तिष्ठन्ते, तेषांसम्पूर्णभेषजोपपादनायसमुत्थानविशेषो[]

नास्ति; यथाहिपतितंपुरुषंसमर्थमुत्थानायोत्थापयन्पुरुषोबलमस्योपादध्यात्, क्षिप्रतरमपरिक्लिष्ट एवोत्तिष्ठेत्, तद्वत्सम्पूर्णभेषजोपलम्भादातुराः; येचातुराःकेवलाद्भेषजादपिम्रियन्ते, सर्वएवतेभेषजोपपन्नाःसमुत्तिष्ठेरन्, नहिसर्वेव्याधयोभवन्त्युपायसाध्याः, नचोपायसाध्यानांव्याधीनामनुपायेनसिद्धिरस्ति, चासाध्यानांव्याधीनांभेषजसमुदायोऽयमस्ति[]

ह्यलंज्ञानवान्भिषङ्मुमूर्षुमातुरमुत्थापयितुं; परीक्ष्यकारिणोहिकुशलाभवन्ति, यथाहियोगज्ञोऽभ्यासनित्यइष्वासोधनुरादायेषुमस्यन्नातिविप्रकृष्टेमहतिकायेनापराधवान्भवति, सम्पादयतिचेष्टकार्यं, तथाभिषक्स्वगुणसम्पन्नउपकरणवान्वीक्ष्यकर्मारभमाणःसाध्यरोगमनपराधःसम्पादयत्येवातुरमारोग्येण; तस्मान्नभेषजमभेषजेनाविशिष्टंभवति||||

इदं चनःप्रत्यक्षं- यदनातुरेणभेषजेनातुरंचिकित्सामः , क्षाममक्षामेण, कृशं दुर्बलमाप्याययामः, स्थूलंमेदस्विनमपतर्पयामः, शीतेनोष्णाभिभूतमुपचरामः, शीताभिभूतमुष्णेन, न्यूनान्धातून्पूरयामः, व्यतिरिक्तान्ह्रासयामः, व्याधीन्मूलविपर्ययेणोपचरन्तःसम्यक्प्रकृतौस्थापयामः; तेषांनस्तथाकुर्वतामयंभेषजसमुदायःकान्ततमोभवति||||

भवन्तिचात्र- साध्यासाध्यविभागज्ञोज्ञानपूर्वंचिकित्सकः| कालेचारभतेकर्मयत्तत्साधयतिध्रुवम्||||

अर्थविद्यायशोहानिमुपक्रोशमसङ्ग्रहम्| प्राप्नुयान्नियतंवैद्योयोऽसाध्यंसमुपाचरेत्||||

सुखसाध्यंमतंसाध्यंकृच्छ्रसाध्यमथापिच| द्विविधंचाप्यसाध्यंस्याद्याप्यंयच्चानुपक्रमम् ||||

साध्यानांत्रिविधश्चाल्पमध्यमोत्कृष्टतांप्रति| विकल्पो, त्वसाध्यानांनियतानांविकल्पना||१०||

हेतवःपूर्वरूपाणिरूपाण्यल्पानियस्य | तुल्यगुणोदूष्यो दोषःप्रकृतिर्भवेत्||११||

कालगुणस्तुल्यो देशोदुरुपक्रमः| गतिरेकानवत्वं रोगस्योपद्रवो ||१२||

दोषश्चैकःसमुत्पत्तौदेहःसर्वौषधक्षमः| चतुष्पादोपपत्तिश्चसुखसाध्यस्यलक्षणम्||१३||

निमित्तपूर्वरूपाणांरूपाणांमध्यमेबले| कालप्रकृतिदूष्याणांसामान्येऽन्यतमस्य ||१४||

गर्भिणीवृद्धबालानांनात्युपद्रवपीडितम्| शस्त्रक्षाराग्निकृत्यानामनवंकृच्छ्रदेशजम्||१५||

विद्यादेकपथंरोगंनातिपूर्णचतुष्पदम्| द्विपथंनातिकालंवाकृच्छ्रसाध्यंद्विदोषजम्||१६||

शेषत्वादायुषोयाप्यमसाध्यंपथ्यसेवया| लब्धाल्पसुखमल्पेनहेतुनाऽऽशुप्रवर्तकम्||१७||

गम्भीरंबहुधातुस्थंमर्मसन्धिसमाश्रितम्| नित्यानुशायिनंरोगंदीर्घकालमवस्थितम्||१८||

विद्याद्द्विदोषजं,...|१९|

...तद्वत्प्रत्याख्येयंत्रिदोषजम्| क्रियापथमतिक्रान्तंसर्वमार्गानुसारिणम्||१९||

औत्सुक्यारतिसम्मोहकरमिन्द्रियनाशनम्| दुर्बलस्यसुसंवृद्धंव्याधिंसारिष्टमेव ||२०||

भिषजाप्राक्परीक्ष्यैवंविकाराणांस्वलक्षणम्| पश्चात्कर्मसमारम्भःकार्यःसाध्येषुधीमता||२१||

साध्यासाध्यविभागज्ञोयःसम्यक्प्रतिपत्तिमान्| मैत्रेयतुल्यानांमिथ्याबुद्धिंप्रकल्पयेत्||२२||

तत्रश्लोकौ-

इहौषधंपादगुणाःप्रभवोभेषजाश्रयः| आत्रेयमैत्रेयमतीमतिद्वैविध्यनिश्चयः||२३||

चतुर्विधविकल्पाश्चव्याधयःस्वस्वलक्षणाः| उक्तामहाचतुष्पादेयेष्वायत्तंभिषग्जितम्||२४||

 

Post a Comment

0 Comments