Advertisement

Responsive Advertisement

Charak siddhi chapter 7 bastivyapat siddhi








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातो बस्तिव्यापत्सिद्धिं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

धीधैर्यौदार्यगाम्भीर्यक्षमादमतपोनिधिम्|

पुनर्वसुंशिष्यगणःपप्रच्छविनयान्वितः||||

काःकतिव्यापदोबस्तेःकिंसमुत्थानलक्षणाः|

काचिकित्साइतिप्रश्नाञ्छ्रुत्वातानब्रवीद्गुरुः||||

नातियोगौक्लमाध्मानेहिक्काहृत्प्राप्तिरूर्ध्वता|

प्रवाहिकाशिरोङ्गार्तिःपरिकर्तःपरिस्रवः||||

द्वादशव्यापदोबस्तेरसम्यग्योगसम्भवाः|

आसामेकैकशोरूपंचिकित्सांचनिबोधत||||

गुरुकोष्ठेऽनिलप्रायेरूक्षेवातोल्बणेऽपिवा|

शीतोऽल्पलवणस्नेहद्रवमात्रोघनोऽपिवा||||

बस्तिःसङ्क्षोभ्यतंदोषंदुर्बलत्वादनिर्हरन्|

करोतिगुरुकोष्ठत्वंवातमूत्रशकृद्ग्रहम्||||

नाभिबस्तिरुजंदाहंहृल्लेपंश्वयथुंगुदे|

कण्डूगण्डानिवैवर्ण्यमरुचिंवह्निमार्दवम्||||

तत्रोष्णायाःप्रमथ्यायाःपानंस्वेदाःपृथग्विधाः|

फलवर्त्योऽथवाकालंज्ञात्वाशस्तंविरेचनम्||१०||

बिल्वमूलत्रिवृद्दारुयवकोलकुलत्थवान्|

सुरादिमूत्रवान्बस्तिःसप्राक्पेष्यस्तमानयेत्||११||

स्निग्धस्विन्नेऽतितीक्ष्णोष्णोमृदुकोष्ठेऽतियुज्यते|

तस्यलिङ्गंचिकित्साचशोधनाभ्यांसमाभवेत्||१२||

पृश्निपर्णींस्थिरांपद्मंकाश्मर्यंमधुकंबलाम्|

पिष्ट्वाद्राक्षांमधूकंचक्षीरेतण्डुलधावने||१३||

द्राक्षायाःपक्वलोष्टस्यप्रसादेमधुकस्यच|

विनीयसघृतंबस्तिंदद्याद्दाहेऽतियोगजे ||१४||

आमशेषेनिरूहेणमृदुनादोषईरितः|

मार्गंरुणद्धिवातस्यहन्त्यग्निंमूर्च्छयत्यपि||१५||

क्लमंविदाहंहृच्छूलंमोहवेष्टनगौरवम्|

कुर्यात्स्वेदैर्विरूक्षैस्तंपाचनैश्चाप्युपाचरेत्||१६||

पिप्पलीकत्तृणोशीरदारुमूर्वाशृतंजलम्|

पिबेत्सौवर्चलोन्मिश्रंदीपनंहृद्विशोधनम्||१७||

वचानागरशट्येलादधिमण्डेनमूर्च्छिताः|

पेयाःप्रसन्नयावास्युररिष्टेनासवेनवा||१८||

दारुत्रिकटुकंपथ्यांपलाशंचित्रकंशटीम्|

पिष्ट्वाकुष्ठंचमूत्रेणपिबेत्क्षारांश्चदीपनान्||१९||

बस्तिमस्यविदध्याच्चसमूत्रंदाशमूलिकम्|

समूत्रमथवाव्यक्तलवणंमाधुतैलिकम्||२०||

अल्पवीर्योमहादोषेरूक्षेक्रूराशयेकृतः|

बस्तिर्दोषावृतोरुद्धमार्गोरुन्ध्यात्समीरणम्||२१||

सविमार्गोऽनिलःकुर्यादाध्मानंमर्मपीडनम्|

विदाहंगुरुकोष्ठस्यमुष्कवङ्क्षणवेदनाम्||२२||

रुणद्धिहृदयंशूलैरितश्चेतश्चधावति|

श्यामाफलादिभिःकुष्ठकृष्णालवणसर्षपैः||२३||

धूममाषवचाकिण्वक्षारचूर्णगुडैःकृताम्|

कराङ्गुष्ठनिभांवर्तिंयवमध्यांनिधापयेत् ||२४||

अभ्यक्तस्विन्नगात्रस्यतैलाक्तांस्नेहितेगुदे|

अथवालवणागारधूमसिद्धार्थकैःकृताम्||२५||

बिल्वादिनानिरूहःस्यात्पीलुसर्षपमूत्रवान्|

सरलामरदारुभ्यासिद्धंचैवानुवासनम्||२६||

मृदुकोष्ठेऽबलेबस्तिरतितीक्ष्णोऽतिनिर्हरन्|

कुर्याद्धिक्कां, हितंतस्मैहिक्काघ्नंबृंहणंचयत्||२७||

बलास्थिरादिकाश्मर्यत्रिफलागुडसैन्धवैः|

सप्रसन्नारनालाम्लैस्तैलंपक्त्वाऽनुवासयेत्||२८||

कृष्णालवणयोरक्षंपिबेदुष्णाम्बुनायुतम् |

धूमलेहरसक्षीरस्वेदाश्चान्नंचवातनुत्||२९||

अतितीक्ष्णःसवातोवानवासम्यक्प्रपीडितः|

घट्टयेद्धृदयंबस्तिस्तत्रकाशकुशेत्कटैः||३०||

स्यात्साम्ललवणस्कन्धकरीरबदरीफलैः|

शृतैर्बस्तिर्हितःसिद्धंवातघ्नैश्चानुवासनम्||३१||

अतितीक्ष्णःसवातोवानवासम्यक्प्रपीडितः|

घट्टयेद्धृदयंबस्तिस्तत्रकाशकुशेत्कटैः||३०||

स्यात्साम्ललवणस्कन्धकरीरबदरीफलैः|

शृतैर्बस्तिर्हितःसिद्धंवातघ्नैश्चानुवासनम्||३१||

स्निग्धस्विन्नेमहादोषेबस्तिर्मृद्वल्पभेषजः|

उत्क्लिश्याल्पंहरेद्दोषंजनयेच्चप्रवाहिकाम्||४०||

सबस्तिपायुशोफेनजङ्घोरुसदनेनवा|

निरुद्धमारुतोजन्तुरभीक्ष्णंसम्प्रवाहते||४१||

स्वेदाभ्यङ्गान्निरूहांश्चशोधनीयानुलोमिकान्|

विदध्याल्लङ्घयित्वातुवृत्तिंकुर्याद्विरिक्तवत्||४२||

दुर्बलेक्रूरकोष्ठेचतीव्रदोषेतनुर्मृदुः|

शीतोऽल्पश्चावृतोदोषैर्बस्तिस्तद्विहतोऽनिलः||४३||

मार्गैर्गात्राणिसन्धावन्नूर्ध्वंमूर्ध्निविहन्यते|

ग्रीवांमन्येचगृह्णातिशिरःकण्ठंभिनत्तिच||४४||

बाधिर्यंकर्णनादंचपीनसंनेत्रविभ्रमम्|

कुर्यादभ्यञ्जनंतैललवणेनयथाविधि||४५||

युञ्ज्यात्प्रधमनैर्नस्यैर्धूमैरस्यविरेचयेत्|

तीक्ष्णानुलोमिकेनाथस्निग्धंभुक्तेऽनुवासयेत् ||४६||

अङ्गार्तिबस्ति व्यापत् हेतु-लक्षण-चिकित्सा

स्नेहस्वेदैरनापाद्यगुरुस्तीक्ष्णोऽतिमात्रया|

यस्यबस्तिःप्रयुज्येतसोऽतिमात्रंप्रवर्तयेत्||४७||

स्रुतेषुतस्यदोषेषुनिरूढस्यातिमात्रशः|

स्तब्धोदावृतकोष्ठस्यवायुःसम्प्रतिहन्यते||४८||

विलोमनसमुद्भूतोरुजत्यङ्गानिदेहिनः|

गात्रवेष्टननिस्तोदभेदस्फुरणजृम्भणैः ||४९||

तंतैललवणाभ्यक्तंसेचयेदुष्णवारिणा|

एरण्डपत्रनिष्क्वाथैःप्रस्तरैश्चोपपादयेत्||५०||

यवान्कुलत्थान्कोलानिपञ्चमूलेतथोभये|

जलाढकद्वयेपक्त्वापादशेषेणतेनच||५१||

कुर्यात्सबिल्वतैलोष्णलवणेननिरूहणम्|

तंनिरूढंसमाश्वस्तंद्रोण्यांसमवगाहयेत्||५२||

ततोभुक्तवतस्तस्यकारयेदनुवासनम्|

यष्टीमधुकतैलेनबिल्वतैलेनवाभिषक्||५३||

मृदुकोष्ठाल्पदोषस्य रूक्षस्तीक्ष्णोऽतिमात्रवान्|

बस्तिर्दोषान्निरस्याशु जनयेत् परिकर्तिकाम्||५४||

त्रिकवङ्क्षणबस्तीनां तोदं नाभेरधो रुजम्|

विबन्धोऽल्पाल्पमुत्थानं बस्तिनिर्लेखनाद्भवेत्||५५||

स्वादुशीतौषधैस्तत्र पय इक्ष्वादिभिः शृतम्|

यष्ट्याह्वतिलकल्काभ्यां बस्तिः स्यात् क्षीरभोजिनः||५६||

ससर्जरसयष्ट्याह्वजिङ्गिनीकर्दमाञ्जनम्|

विनीय दुग्धे बस्तिः स्यात् व्यक्ताम्लमृदुभोजिनः||५७||

पित्तरोगेऽम्ल उष्णो वा तीक्ष्णो वा लवणोऽथवा|

बस्तिर्लिखति पायुं तु क्षिणोति विदहत्यपि||५८||

विदग्धः स्रवत्यस्रं पित्तं चानेकवर्णवत्|

सार्यते बहुवेगेन मोहं गच्छति चासकृत्||५९||

आर्द्रशाल्मलिवृन्तैस्तु क्षुण्णैराजं पयः शृतम्|

सर्पिषा योजितं शीतं बस्तिमस्मै प्रदापयेत्||६०||

वटादिपल्लवेष्वेष कल्पो यवतिलेषु |

सुवर्चलोपोदिकयोः कर्बुदारे शस्यते||६१||

गुदे सेकाः प्रदेहाश्च शीताः स्युर्मधुराश्च ये|

रक्तपित्तातिसारघ्नी क्रिया चात्र प्रशस्यते||६२||

तीक्ष्णत्वं मूत्रपील्वग्निलवणक्षारसर्षपैः|

प्राप्तकालं विधातव्यं क्षीराद्यैर्मार्दवं तथा||६३||

आपादतलमूर्धस्थान् दोषान् पक्वाशये स्थितः|

वीर्येण बस्तिरादत्ते खस्थोऽर्को भूरसानिव||६४||

यद्वत् कुसुम्भसम्मिश्रात्तोयाद्रागं हरेत् पटः|

तद्वद्द्रवीकृताद्देहान्निरूहो निर्हरेन्मलान्||६५||

तत्र श्लोकः

इत्येता व्यापदः प्रोक्ता बस्तेः साकृतिभेषजाः|

बुद्ध्वा कार्त्स्न्येन तान् बस्तीन्नियुञ्जन्नापराध्यति||६६||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते

सिद्धिस्थाने बस्तिव्यापत्सिद्धिर्नाम सप्तमोऽध्यायः||||

 

Post a Comment

0 Comments