Advertisement

Responsive Advertisement

Charak siddhi chapter 3 basti sutriyam siddhim








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातो बस्तिसूत्रीयां सिद्धिं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

कृतक्षणं शैलवरस्य रम्ये स्थितं धनेशायतनस्य पार्श्वे|

महर्षिसङ्घैर्वृतमग्निवेशः पुनर्वसुं प्राञ्जलिरन्वपृच्छत्||||

बस्तिर्नरेभ्यः किमपेक्ष्य दत्तः स्यात् सिद्धिमान् किम्मयमस्य नेत्रम्|

कीदृक्प्रमाणाकृति किङ्गुणं केभ्यश्च किंयोनिगुणश्च बस्तिः||||

निरूहकल्पः प्रणिधानमात्रा स्नेहस्य का वा शयने विधिः कः|

के बस्तयः केषु हिता इतीदं श्रुत्वोत्तरं प्राह वचो महर्षिः||||

समीक्ष्य दोषौषधदेशकालसात्म्याग्निसत्त्वादिवयोबलानि|

बस्तिः प्रयुक्तो नियतं गुणाय स्यात् सर्वकर्माणि सिद्धिमन्ति||||

सुवर्णरूप्यत्रपुताम्ररीतिकांस्यास्थिशस्त्रद्रुमवेणुदन्तैः |

नलैर्विषाणैर्मणिभिश्च तैस्तैर्नेत्राणि कार्याणि सु(त्रि)कर्णिकानि ||||

षड्द्वादशाष्टाङ्गुलसम्मितानि षड्विंशतिद्वादशवर्षजानाम्|

स्युर्मुद्गकर्कन्धुसतीनवाहिच्छिद्राणि वर्त्याऽपिहितानि चैव||||

यथावयोऽङ्गुष्ठकनिष्ठिकाभ्यां मूलाग्रयोः स्युः परिणाहवन्ति|

ऋजूनि गोपुच्छसमाकृतीनि श्लक्ष्णानि स्युर्गुडिकामुखानि||||

स्यात् कर्णिकैकाऽग्रचतुर्थभागे मूलाश्रिते बस्तिनिबन्धने द्वे|१०|

जारद्गवो माहिषहारिणौ वा स्याच्छौकरो बस्तिरजस्य वाऽपि||१०||

दृढस्तनुर्नष्टसिरो विगन्धः कषायरक्तः सुमृदुः सुशुद्धः |

नृणां वयो वीक्ष्य यथानुरूपं नेत्रेषु योज्यस्तु सुबद्धसूत्रः||११||

बस्तेरलाभे प्लवजो गलो वा स्यादङ्कपादः सुघनः पटो वा|१२|

आस्थापनार्हं पुरुषं विधिज्ञः समीक्ष्य पुण्येऽहनि शुक्लपक्षे||१२||

प्रशस्तनक्षत्रमुहूर्तयोगे जीर्णान्नमेकाग्रमुपक्रमेत |१३|

बलां गुडूचीं त्रिफलां सरास्नां द्वे पञ्चमूले पलोन्मितानि||१३||

अष्टौ फलान्यर्धतुलां मांसाच्छागात् पचेदप्सु चतुर्थशेषम्|

पूतं यवानीफलबिल्वकुष्ठवचाशताह्वाघनपिप्पलीनाम्||१४||

कल्कैर्गुडक्षौद्रघृतैः सतैलैर्युतं सुखोष्णैस्तु पिचुप्रमाणैः|

गुडात् पलं द्विप्रसृतां तु मात्रां स्नेहस्य युक्त्या मधु सैन्धवं ||१५||

प्रक्षिप्य बस्तौ मथितं खजेन सुबद्धमुच्छ्वास्य निर्वलीकम्|

अङ्गुष्ठमध्येन मुखं पिधाय नेत्राग्रसंस्थामपनीय वर्तिम्||१६||

तैलाक्तगात्रं कृतमूत्रविट्कं नातिक्षुधार्तं शयने मनुष्यम्|

समेऽथवेषन्नतशीर्षके वा नात्युच्छ्रिते स्वास्तरणोपपन्ने||१७||

सव्येन पार्श्वेन सुखं शयानं कृत्वर्जुदेहं स्वभुजोपधानम्|

सङ्कोच्य सव्येतरदस्य सक्थि वामं प्रसार्य प्रणयेत्ततस्तम्||१८||

स्निग्धे गुदे नेत्रचतुर्थभागं स्निग्धं शनैरृज्वन पृष्ठवंशम्|

अकम्पनावेपनलाघवादीन् पाण्योर्गुणांश्चापि विदर्शयंस्तम् ||१९||

प्रपीड्य चैकग्रहणेन दत्तं नेत्रं शनैरेव ततोऽपकर्षेत्|२०|

तिर्यक् प्रणीते तु याति धारा गुदे व्रणः स्याच्चलिते तु नेत्रे||२०||

दत्तः शनैर्नाशयमेति बस्तिः कण्ठं प्रधावत्यतिपीडितश्च|

शीतस्त्वतिस्तम्भकरो विदाहं मूर्च्छां कुर्यादतिमात्रमुष्णः||२१||

स्निग्धोऽतिजाड्यं पवनं तु रूक्षस्तन्वल्पमात्रालवणस्त्वयोगम्|

करोति मात्राभ्यधिकोऽतियोगं क्षामं तु सान्द्रः सुचिरेण चैति||२२||

दाहातिसारौ लवणोऽति कुर्यात्तस्मात् सुयुक्तं सममेव दद्यात्|२३|

पूर्वं हि दद्यान्मधु सैन्धवं तु स्नेहं विनिर्मथ्यं ततोऽनु कल्कम्||२३||

विमथ्य संयोज्य पुनर्द्रवैस्तं बस्तौ निदध्यान्मथितं खजेन|२४|

वामाश्रये हि ग्रहणीगुद तत् पार्श्वसंस्थस्य सुखोपलब्धिः||२४||

लीयन्त एवं वलयश्च तस्मात् सव्यं शयानोऽर्हति बस्तिदानम्|२५|

विड्वातवेगो यदि चार्धदत्ते निष्कृष्य मुक्ते प्रणयेदशेषम् ||२५||

उत्तानदेहश्च कृतोपधानः स्याद्वीर्यमाप्नोति तथाऽस्य देहम् |२६|

एकोऽपकर्षत्यनिलं स्वमार्गात् पित्तं द्वितीयस्तु कफं तृतीयः||२६||

प्रत्यागते कोष्णजलावसिक्तः शाल्यन्नमद्यात्तनुना रसेन|

जीर्णे तु सायं लघु चाल्पमात्रं भुक्तोऽनुवास्यः परिबृंहणार्थम्||२७||

निरूहपादांशसमेन तैलेनाम्लानिलघ्नौषधसाधितेन|

दत्त्वा स्फिचौ पाणितलेन हन्यात् स्नेहस्य शीघ्रागमरक्षणार्थम्||२८||

ईषच्च पादाङ्गुलियुग्ममाञ्छेदुत्तानदेहस्य तलौ प्रमृज्यात्|

स्नेहेन पार्ष्ण्यङ्गुलिपिण्डिकाश्च ये चास्य गात्रावयवा रुगार्ताः||२९||

तांश्चावमद्गीत सुखं ततश्च निद्रामुपासीत कृतोपधानः|३०|

भागाः कषायस्य तु पञ्च, पित्ते स्नेहस्य षष्ठः प्रकृतौ स्थिते ||३०||

वाते विवृद्धे तु चतुर्थभागो, मात्रा निरूहेषु कफेऽष्टभागः|३१ |

निरूहमात्रा प्रसृतार्धमाद्ये वर्षे ततोऽर्धप्रसृताभिवृद्धिः||३१||

आद्वादशात् स्यात् प्रसृताभिवृद्धिरष्टादशाद् द्वादशतः परं स्युः|

आसप्ततेस्तद्विहितं प्रमाणमतः परं षोडशवद्विधेयम्||३२||

निरूहमात्रा प्रसृतप्रमाणा बाले वृद्धे मृदुर्विशेषः|३३|

नात्युच्छ्रितं नाप्यतिनीचपादं सपादपीठं शयनं प्रशस्तम्||३३||

प्रधानमृद्वास्तरणोपपन्नं प्राक्शीर्षकं शुक्लपटोत्तरीयम्|३४|

भोज्यं पुनर्व्याधिमवेक्ष्य तद्वत् प्रकल्पयेद्यूषपयोरसाद्यैः||३४||

सर्वेषु विद्याद्विधिमेतमाद्यं वक्ष्यामि बस्तीनत उत्तरीयान्|३५|

द्विपञ्चमूलस्य रसोऽम्लयुक्तः सच्छागमांसस्य सपूर्वपेष्यः||३५||

त्रिस्नेहयुक्तः प्रवरो निरूहः सर्वानिलव्याधिहरः प्रदिष्टः|

स्थिरादिवर्गस्य बलापटोलत्रायन्तिकैरण्डयवैर्युतस्य||३६||

प्रस्थो रसाच्छागरसार्धयुक्तः साध्यः पुनः प्रस्थसमस्तु यावत्|

प्रियङ्गुकृष्णाघनकल्कयुक्तः सतैलसर्पिर्मधुसैन्धवश्च||३७||

स्याद्दीपनो मांसबलप्रदश्च चक्षुर्बलं चापि ददाति बस्तिः |

एरण्डमूलं त्रिपलं पलाशा ह्रस्वानि मूलानि यानि पञ्च||३८||

रास्नाश्वगन्धातिबलागुडूची पुनर्नवारग्वधदेवदारु|

भागाः पलांशा मदनाष्टयुक्ता जलद्विकंसे क्वथितेऽष्टशेषे||३९||

पेष्याः शताह्वा हपुषा प्रियङ्गुः सपिप्पलीकं मधुकं बला |

रसाञ्जनं वत्सकबीजमुस्तं भागाक्षमात्रं लवणांशयुक्तम्||४०||

समाक्षिकस्तैलयुतः समूत्रो बस्तिर्नृणां दीपनलेखनीयः|

जङ्घोरुपादत्रिकपृष्ठशूलं कफावृतिं मारुतनिग्रहं ||४१||

विण्मूत्रवातग्रहणं सशूलमाध्मानतामश्मरिशर्करे |

आनाहमर्शोग्रहणीप्रदोषानेरण्डबस्तिः शमयेत् प्रयुक्तः||४२||

चतुष्पले तैलघृतस्य भृष्टाच्छागाच्छतार्धो दधिदाडिमाम्लः|

रसः सपेष्यो बलमांसवर्णरेतोग्निदश्चान्ध्यशिरोर्तिशस्तः ||४३||

जलद्विकंसेऽष्टपलं पलाशात् पक्त्वा रसोऽर्धाढकमात्रशेषः|

कल्कैर्वचामागधिकापलाभ्यां युक्तः शताह्वाद्विपलेन चापि||४४||

ससैन्धवः क्षौद्रयुतः सतैलो देयो निरूहो बलवर्णकारी|

आनाहपार्श्वामययोनिदोषान् गुल्मानुदावर्तरुजं हन्यात्||४५||

यष्ट्याह्वयस्याष्टपलेन सिद्धं पयः शताह्वाफलपिप्पलीभिः|

युक्तं ससर्पिर्मधु वातरक्तवैस्वर्यवीसर्पहितो निरूहः||४६||

यष्ट्याह्वलोध्राभयचन्दनैश्च शृतं पयोऽग्र्यं कमलोत्पलैश्च|

सशर्करं क्षौद्रयुतं सुशीतं पित्तामयान् हन्ति सजीवनीयम्||४७||

द्विकार्षिकाश्चन्दनपद्मकर्धियष्ट्याह्वरास्नावृषसारिवाश्च|

सलोध्रमञ्जिष्ठमथाप्यनन्ताबलास्थिरादितृणपञ्चमूलम् ||४८||

तोये समुत्क्वाथ्य रसेन तेन शृतं पयोऽर्धाढकमम्बुहीनम्|

जीवन्तिमेदर्धिशतावरीभिर्वीराद्विकाकोलिकशेरुकाभिः||४९||

सितोपलाजीवकपद्मरेणु प्रपौण्डरीकैः कमलोत्पलैश्च|

लोध्रात्मगुप्तामधुकैर्विदारीमुञ्जातकैः केशरचन्दनैश्च||५०||

पिष्टैर्घृतक्षौद्रयुतैर्निरूहं ससैन्धवं शीतलमेव दद्यात्|

प्रत्यागते धन्वरसेन शालीन् क्षीरेण वाऽद्यात् परिषिक्तगात्रः||५१||

दाहातिसारप्रदरास्रपित्तहृत्पाण्डुरोगान् विषमज्वरं |

सगुल्ममूत्रग्रहकामलादीन् सर्वामयान् पित्तकृतान्निहन्ति||५२||

द्राक्षादिकाश्मर्यमधूकसेव्यैः ससारिवाचन्दनशीतपाक्यैः|

पयः शृतं श्रावणिमुद्गपर्णीतुगात्मगुप्तामधुयष्टिकल्कैः||५३||

गोधूमचूर्णैश्च तथाऽक्षमात्रैः सक्षौद्रसर्पिर्मधुयष्टितैलैः|

पथ्याविदारीक्षुरसैर्गुडेन बस्तिं युतं पित्तहरं विदध्यात्||५४||

हृन्नाभिपार्श्वोत्तमदेहदाहे दाहेऽन्तरस्थे सकृच्छ्रमूत्रे|

क्षीणे क्षते रेतसि चापि नष्टे पैत्तेऽतिसारे नृणां प्रशस्तः||५५||

कोषातकारग्वधदेवदारुशार्ङ्गेष्टमूर्वाकुटजार्कपाठाः |

पक्त्वा कुलत्थान् बृहतीं तोये रसस्य तस्य प्रसृता दश स्युः||५६||

तान् सर्षपैलामदनैः सकुष्ठैरक्षप्रमाणैः प्रसृतैश्च युक्तान्|

फलाह्वतैलस्य समाक्षिकस्य क्षारस्य तैलस्य सार्षपस्य||५७||

दद्यान्निरूहं कफरोगिणे ज्ञो मन्दाग्नये चाप्यशनद्विषे |

पटोलपथ्यामरदारुभिर्वा सपिप्पलीकैः क्वथितैर्जलेऽग्नौ||५८||

द्विपञ्चमूले त्रिफलां सबिल्वां फलानि गोमूत्रयुतः कषायः|

कलिङ्गपाठाफलमुस्तकल्कः ससैन्धवः क्षारयुतः सतैलः||५९||

निरूहमुख्यः कफजान् विकारान् सपाण्डुरोगालसकामदोषान्|

हन्यात्तथा मारुतमूत्रसङ्गं बस्तेस्तथाऽऽटोपमथापि घोरम्||६०||

रास्नामृतैरण्डविडङ्गदार्वीसप्तच्छदोशीरसुराह्वनिम्बैः|

शम्पाकभूनिम्बपटोलपाठातिक्ताखुपर्णीदशमूलमुस्तैः||६१||

त्रायन्तिकाशिग्रुफलत्रिकैश्च क्वाथः सपिण्डीतकतोयमूत्रः|

यष्ट्याह्वकृष्णाफलिनीशताह्वारसाञ्जनश्वेतवचाविडङ्गैः||६२||

कलिङ्गपाठाम्बुदसैन्धवैश्च कल्कैः ससर्पिर्मधुतैलमिश्रः|

अयं निरूहः क्रिमिकुष्ठमेहब्रध्नोदराजीर्णकफातुरेभ्यः||६३||

रूक्षौषधैरप्यपतर्पितेभ्य एतेषु रोगेष्वपि सत्सु दत्तः|

निहत्य वातं ज्वलनं प्रदीप्य विजित्य रोगांश्च बलं करोति||६४||

पुनर्नवैरण्डवृषाश्मभेदवृश्चीरभूतीकबलापलाशाः |

द्विपञ्चमूलं पलांशिकानि क्षुण्णानि धौतानि फलानि चाष्टौ||६५||

बिल्वं यवान् कोलकुलत्थधान्यफलानि चैव प्रसृतोन्मितानि|

पयोजलद्व्याढकवच्छृतं तत् क्षीरावशेषं सितवस्त्रपूतम्||६६||

वचाशताह्वामरदारुकुष्ठयष्ट्याह्वसिद्धार्थकपिप्पलीनाम् |

कल्कैर्यवान्या मदनैश्च युक्तं नात्युष्णशीतं गुडसैन्धवाक्तम्||६७||

क्षौद्रस्य तैलस्य सर्पिषश्च तथैव युक्तं प्रसृतैस्त्रिभिश्च |

दद्यान्निरूहं विधिना विविज्ञः सर्वसंसर्गकृतामयघ्नः||६८||

स्निग्धोष्ण एकः पवने समांसो द्वौ स्वादुशीतौ पयसा पित्ते|

त्रयः समूत्राः कटुकोष्णतीक्ष्णाः कफे निरूहा परं विधेयाः||६९||

रसेन वाते प्रतिभोजनं स्यात् क्षीरेण पित्ते तु कफे यूषैः|

तथाऽनुवास्येषु बिल्वतैलं स्याज्जीवनीयं फलसाधितं ||७०||

इतीदमुक्तं निखिलं यथावद्बस्तिप्रदानस्य विधानमग्र्यम्|

योऽधीत्य विद्वानिह बस्तिकर्म करोति लोके लभते सिद्धिम्||७१||

 

Post a Comment

0 Comments